B 190-31 Pavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 190/31
Title: Pavitrārohaṇavidhi
Dimensions: 18 x 5.5 cm x 19 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/120
Remarks:
Reel No. B 190-31 Inventory No. 52946
Title Pavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 19.0 x 6.0 cm
Folios 10
Lines per Folio 18
Place of Deposit NAK
Accession No. 1/1696-120
Manuscript Features
Excerpts
Beginning
pādukāṃ ||
aiṁ 5 (kutākṣara) śrī……lākinī parā..(kutākṣara) 5 pādukāṃ ||
aiṁ 5 (kutākṣara) śrī…(2)ndanāthakākinī parāmvā(kutākṣara) 5 pādukāṃ ||
aiṁ 5 (kutākṣara) atitānandanātha ..kiṇa (3) parāmvā 5 pādukāṃ ||
aiṁ 5 (kutākṣara) pādānandanātha hākinī parāmyāṃ (kutākṣara) .. (4) 5 pādukāṃ ||
aiṁ 5 ṣaḍākinīdevī 3 || (exp. 1t1-4)
«Extract:»
tataḥ ugracaṇḍā || tuṃ 27 granthi 5 || japarape ||
oṁ hrīṁ (3) rājaprade kaniṣṭhikāyai namaḥ ||
hmphruṁ ugracaṇḍe anāmikāyai svāhā ||
ripumarddanī ma(4)dhyarmāye vauṣaṭ ||
hūṁ phe sadā rakṣa 2 tarjjanye hūṃ ||
tvaṃ māṃ juṃ saḥ aṅguṣṭhāyai vauṣaṭ ||
mṛ(5)tyuhare astrāya phaṭ || ||
oṁ hrāṁ rājaprade hṛdayāya namaḥ ||
hsphruṁ ugracaṇḍe śira(6)sa svāhā ||
ripumarddanī śikhāyai vauṣaṭ ||
hūṁ phe sadā rakṣa 2 kavacāya hūṃ ||
tvaṃ māṃ (b1) juṃ saḥ netra (tra)yāya vaṣaṭ ||
mṛtyuhare astrāya phaṭ ||
aiṁ hrīṁ ugracaṇḍāya vidmahe(2) durggādevī ca dhiīmahe,
tanno caṇḍi pracodayāt ||
aiṁ 5 aṁ āṁ rudracaṇḍā brahmāṇī śrī(3)pādukāṃ ||
5 iṁ īṁ pracaṇḍāyai māheśvarī śrī 3 ||
5 uṁ ūṁ caṇḍogrāyai, kaumārī śrī(4) 3 ||
5 ṛṁ ṝṁ caṇḍanāyikāyai, vaiṣṇavī śrī 3 ||
5 ḷṁ ḹṁ caṇḍāyai, vārāhi śrī 3 ||
5 eṁ (5) aiṁ caṇḍavatī endrāṇī śrī 3 ||
5 oṁ auṁ caṇḍarūpāyai, cāmuṇḍā śrī 3 ||
5 aṃ aḥ a(6)ticaṇḍikāyai mahālakṣmī śrī 3 ||
aiṁ 5 oṁ hrīṁ rājaprade hsphruṁ ugracaṇḍe ripumaddī(1)nī hūṁ…rakṣa 2 tvaṃ mā juṃ saḥ mṛtyuhara pādukāṃ ||
aiṁ 5 (kutākṣara) .. siddhi cāmuṇḍā(2)yai 3 || chāya vākya ||
oṁ adya vārāhakalpaṃ || …nakṣatra || āmaṃ tristu(hī) || (3)
śrī ugracaṇḍādevī pavitraṇa pādukāṃ pūjayāmi ||
thvate parapāva chāsyaṃ he || (exp. 16t2-1717t3)
End
aiṁ 5 (3) mluṁ saṅkarānandanātha martyāparāśva..ja…||
aiṁ 5 luṁ piṅgalānandanātha..(4)vālāparāmvā mluṁ 5 pādukāṃ ||
aiṁ 5 …..tha nāgāparā..mluṁ 5 pā(5)dukāṃ ||
aiṁ 5 ruṁ rudra pretāsnāya ru.. ||
aiṁ 5 (kutākṣara) ……ḍākinī..(6) rāmvā (kutākṣara) 5 pādukāṃ ||
aiṁ 5…āvalyānandanā …………………mvā mlāṁ 5 …….. (exp. 19:2-6)
Colophon
(fol. )
Microfilm Details
Reel No. B 190/31
Date of Filming 28-01-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 08-08-2005
Bibliography